HOUSE SYSTEM

Opening sequence - Avatar: The Legend of Korra Photo (31177555) - Fanpop
Opening sequence - Avatar: The Legend of Korra Photo (31177547) - Fanpop
शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||1 कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||2 षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 3 विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||4 क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||5 यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 6 न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||7 अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||1 कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||2 षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 3 विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||4 क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||5 यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 6 न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||7 अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||।। इति गुरू अष्टकम् सम्पूर्णम् ।।

Baleshwar memorial public school has four "Houses".They are Water House (Blue),Fire House (Red),Earth House (Green),Air House (Yellow).

Baleshwar memorial public School is a community of learners and the House system aims to reflect these core values.

The House system aims to give students an identity and sense of pride in a supportive, secure environment. The Houses provide for positive competition and a closer rapport between students and teachers. They also aim to help new staff and students adapt to the culture of Baleshwar memorial public School.

The Houses compete in a number of sporting, academic and cultural activities for points. Each House have an Academic Effort/Participation weekly record that also gains House points. Each term the winning House receives the House shield and other prizes.

The House system is an integral and vibrant part of the school's culture.




LINKS 


Activity 


S · 05 -
Current Date and Time is . Bharat भारत
Protected Data

Verify Main House Captains

 © 2018-2024 Baleshwar memorial public school. All rights reserved.
Powered by Webnode Cookies
Create your website for free! This website was made with Webnode. Create your own for free today! Get started